Shri Ganesh Chaturthi
(August 31, 2022)
On Bhadrapada Shukla Chaturthi, the august deity Lord Ganesha was born in the middle of the middle. On this occasion, Bhadrapada Shukla Chaturthi is celebrated every year as Ganesh Chaturthi. Lord Ganesha is both a disruptor and a destroyer of obstacles. While he is the destroyer of obstacles for the seekers, he is also the destroyer of obstacles for the wicked. Ganesha is the god of wisdom. Riddhi and Siddhi are his religious wives. In this way, by worshiping Lord Ganesha, where one gets success in work, obstacles are removed, there is an increase in knowledge and intellect and opulence is attained. On Ganesh Chaturthi, vermilion should be offered to the idol of Lord Ganesha and laddus should be offered to him. The festival of Ganesh Chaturthi is celebrated with great pomp in Maharashtra. Sadhak should fast on Ganesh Chaturthi. In the afternoon, after offering vermilion on the idol of Ganesha, worship it according to the law.
First of all, spread a red cloth on a post, make Ashtadal on it with vermilion or roli mixed Akshat, establish an idol or picture of Mahaganpati in the middle of it. Sitting facing east, light a lamp containing Gaughrit on the right side and Worship the lamp with the mantra ‘ॐ दीपस्थदेवतायै नम:’. Then with folded hands pray to the lamp to witness:
भो दीप देवरूपस्त्वं कर्मसाक्षी विघ्नकृत।
यावत् कर्मसमाप्ति: स्यात् तावत् त्वं सुस्थिरो भव:॥
Aachman : Recite Aachman thrice with the following mantras:
ॐ केशवाय नम:। ॐ माधवाय नम:॥ ॐ नारायणाय नम:।
Then wash your hands saying ‘ॐ हृषीकेशाय नम:’.
Pavitra Dharana : Wear the sacredness of Kusha in the right hand while chanting the following mantra:
ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्व: प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि:॥
तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुने तच्छकेयम्।।
Pranayama and Sanctification : Now do Pranayama three times, then do sanctification:
ॐ अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा।
य: स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचि॥
ॐ पुण्डरीकाक्ष: पुनातु॥
After reciting this mantra, sprinkle water on yourself and on the worship materials.
Mangal Path : Recite Mangal Path while pronouncing the following aloud:
ॐ आ नो भद्रा: क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिद: देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे॥
देवानां भद्रा सुमतिर्ॠजूयतांदेवानागरातिरभि नो निवर्तताम्।
देवानासंख्यमुपसेदिमा वयं देवा न आयु: प्रतिरन्तु जीवसे॥
तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्।
अर्यमणं वरुणसोममश्विना सरस्वती न: सुभगा मयस्करत्॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौ:।
तद्ग्रावाण: सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम्॥
तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम्।
पूषा नो यथा वेदसामसद् वृधे रक्षिता प्रायुरदब्ध: स्वस्तये॥
स्वस्ति न: इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा:। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिर्दधातु॥
पृषदश्वा मरुत: पृश्निमातर: शुभंयावानो विदधेषु जग्मय:। अग्निजिह्वा मनव: सूरचक्षसो विश्वे नो देवा अवसा गमन्निह॥
भद्रं कर्णेभि: शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्रा:।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभिर्व्यशेमहि देवहितं यदायु:॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्।
पुत्रासो यत्र पितरोभवन्ति मा नो मध्या रीरिषतार्युगन्तो:॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्र:॥
विश्वे देवा अदिति पञ्चजना अदितिर्जातमदितिर्जनित्वम्॥
द्यौ: शान्तिरन्तरिक्षशान्ति: पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:। वनस्पतय:शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्वशान्ति: शान्तिरेव शान्ति सा मा शान्तिरेधि॥
यतो यत: समीहसे ततो नो अभयं कुरु।
शं न: कुरु प्रजाभ्योऽभयं न: पशुभ्य:॥ सुशान्तिर्भवतु।
श्रीमन्महागणाधिपतये नम:। लक्ष्मीनारायणाभ्यां नम:। उमामहेश्वराभ्यां नम:। वाणीहिरण्यगर्भाभ्यां नम:। शचीपुरन्दराभ्यां नम:। मातृपितृचरणकमलेभ्यो नम:। इष्टदेवताभ्यो नम:। कुलदेवताभ्यो नम:। ग्रामदेवताभ्यो नम:। वास्तुदेवताभ्यो नम:। स्थानदेवताभ्यो नम:। सर्वेभ्यो देवेभ्यो नम:। सर्वेभ्यो ब्राह्मणेभ्यो नम:।
Resolution : After Mangalpath, take water, Akshat, flowers and Dakshina in the right hand and take the following resolution. Persons outside the country of India should make necessary amendments:
ॐ विष्णुर्विष्णुर्विष्णु: श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीये परार्द्धे श्रीश्वेतवाराहकल्पे वैवस्तवमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे भूर्लोके जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तान्तर्गतैकदेशे अमुक (अपने नगर का नाम लें) नगरे अमुक (अपने ग्राम/कॉलोनी का नाम लें) ग्रामेस्थाने वा बौद्धावतारे नलनामसंवत्सरे बुधवासरान्वितायाम अमुकगोत्र: (अपने गोत्र (pronounce the name)
Invocation : Now by adding the Anjali of both the hands and putting both the thumb in the root of the ring finger, while reciting the mantras, invoke Lord Mahaganpati with success and accomplishment:
हे हेरम्ब त्वमेह्येहि ह्यम्बिकात्र्यम्बकात्मज।
सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभ पितु: पित:॥
नागास्यं नागहारं त्वां गणराजं चतुर्भुजम्।
भूषितं स्वायुधैर्दिव्यै: पाशाङ्कुशपरश्वधै:॥
आवाहयामि पूजार्थं रक्षार्थं च मम क्रतो:।
इहागत्य गृहाण त्वं पूजां यागं च रक्ष मे॥
ॐ गणानां त्वा गणपतिगहवामहे प्रियाणां त्वाप्रियपतिगहवामहे निधीनां त्वा निधिपतिगहवामहे वसो मम॥ आहमजानि गर्भधमा त्वमजासि गर्भधम्॥
ॐ भूर्भुव: स्व: सिद्धिबुद्धिसहिताय गणपतये नम:, गणपतिमावाहयामि स्थापयामि।
Prana-Pratishtha: Now by reciting the following mantra, consecrate Mahaganpati with success and prosperity:
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञसमिमं दधातु। विश्वेदेवास इह मादयन्तामो३ प्रतिष्ठ:॥
अस्यै प्राणा: प्रतिष्ठन्तु अस्यै प्राणा: क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥
सिद्धिबुद्धिसहितगणपते सुप्रतिष्ठितो वरदो भव।
Asana-offering: Give asana with the following mantra:
विचित्ररत्नखचितं दिव्यास्तरणसंयुतम्।
स्वर्णसिंहासनं चारु गृह्णीष्व सुरपूजित॥
ॐ पुरुष एवेदसर्वं यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति॥ ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, आसनं समर्पयामि।
Padyam : With water in hand, offer padya water while reciting the following mantras:
ॐ सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम्।
विघ्नराजगृहाणेदं भगवन् भक्तवत्सल॥
ॐ एतावानस्य महिमातो ज्यायांश्च पूरुष:। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥ ॐ सिद्धिबुद्धिसहिताय महागणपतये नम: पादयो: पाद्यं समर्पयामि॥
Arghyam: Offer arghya through the following mantras:
ॐ गणाध्यक्षं नमस्तेऽस्तु गृहाण करुणाकर।
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम्॥
ॐ त्रिपादूर्ध्व उदैत्पुरुष: पादोऽस्येहाभवत् पुन:। ततो विष्वङ् व्यक्रामत्साशनानशने अभि॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, हस्तयोरर्घ्यं समर्पयामि॥
Achamaniyam: Now take water in your hand and offer it to God:
ॐ गणाध्यक्षं नमस्तेऽस्तु गृहाण करुणाकर।
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम्॥
ॐ त्रिपादूर्ध्व उदैत्पुरुष: पादोऽस्येहाभवत् पुन:। ततो विष्वङ् व्यक्रामत्साशनानशने अभि॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, हस्तयोरर्घ्यं समर्पयामि॥
Achamaniyam: Now take water in your hand and offer it to God:
विनायकं नमस्तुभ्यं त्रिदशैरभिवन्दित।
गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो॥
ॐ ततो विराडजायत विराजो अधि पूरुष:। स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुर:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, मुखे आचमनीयं समर्पयामि॥
Bathing : For bathing, take water in hand and offer it to God:
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ तस्माद्यज्ञात्वसर्वहुत: सम्भृतं पृषदाज्यम्। पशूंस्तांश्चक्रे वायव्यानाराण्या ग्राम्याश्च ये॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, सर्वाङ्गे स्नानं समर्पयामि॥
Panchamrit Snan: Take a bath with Panchamrit while reciting the following mantras, then take a bath with pure water:
पञ्चामृतं मयाऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम्॥
ॐ पञ्च नद्य: सरस्वतीमपियन्ति सस्रोतस:।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित्॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, पञ्चामृत स्नानं समर्पयामि। पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि॥
Paya: Bath: Take a bath with milk with the following mantras, then take a bath with pure water:
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पय: स्नानार्थमर्पितम्॥
ॐ पय: पृथिव्याम्पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा:। पयस्वती: प्रदिश: सन्तु मह्यम्॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, पय: स्नानं समर्पयामि।
पय: स्नानान्ते शुद्धोदक स्नानं समर्पयामि॥
Dadhi Snan: Take a bath with curd with the following mantras, then take a bath with pure water:
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वरस्य वाजिन:।
सुरभि नो मुखा करत् प्राण आयूषि तारिषत्॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, दधिस्नानं समर्पयामि। दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि॥
Ghrita Bath : Take bath with ghee with the following mantras, then take a bath with pure water:
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम। अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, घृतस्नानं समर्पयामि। घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि॥
Madhu Snan: Take a bath with honey by following mantras, then take a bath with pure water:
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु।
तेज: पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥
ॐ मधु वाता ॠतायते मधु क्षरन्ति सिन्धव:।
माध्वीर्न: सन्त्वोषधी:।
मधुनक्तमुतोषसो मधुमत्त् पार्थिवरज:। मधु द्यौरस्तु न: पिता। मधुमान्नो वनस्पतिर्मधुमॉं२ अस्तु सूर्य:। माध्वीर्गावो भवन्तु न:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, मधुस्नानं समर्पयामि। मधुस्नानान्ते शुद्धोदक स्नानं समर्पयामि॥
Sugar Bath : Take a sugar bath with the following mantras, then take a bath with pure water:
इक्षुरसमुद्भूता शर्करां पुष्टिदां शुभा।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥
ॐ अपारसमुद्धयससूर्ये सन्तगसमाहितम्। अपारसस्य नो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, शर्करास्नानं समर्पयामि। शर्करास्नानान्ते शुद्धोदक स्नानं समर्पयामि॥
Manglik Bath : Apply scented oil and perfume with the following mantras:
चम्पकाशोकबकुलमालतीमोगरादिभि:।
वासितं स्निग्धताहेतुतैलं चारु प्रगृह्यताम्॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, सुवासितं तैलं समर्पयामि।
Shuddhodak Snan : Take a bath with water with the following mantras:
गङ्गा च यमुना चैव गोदावरी सरस्वती।
नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम्।
ॐ आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन। महेरणाय चक्षसे॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, शुद्धोदकस्नानं समर्पयामि।
Clothing : Offer clothes to Lord Ganapati:
शीतवातोष्णसंत्राणं लज्जायां रक्षणं परम्।
देहालंकरणं वस्त्रमत: शान्तिं प्रयच्छ मे॥
ॐ युवा सुवासा: परिवीत आगात् स उ श्रेयान् भवति जायमान:।
तं धीरास: कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्त:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, वस्त्रं समर्पयामि। तदन्ते आचमनीयं समर्पयामि।
Upa-Varth : Devote the Upa-cloth to Lord Ganapati:
उत्तरीयं तथा देव नानाचित्रितमुत्तमम्।
गृहाणेदं मया भक्त्या दत्तं तत् सफलीकुरु॥
ॐ सुजातो ज्योतिष सह शर्म वरूथमाऽसदत्स्व:। वासो अग्रे विश्वरूपसंव्ययस्व विभावसो॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, उपवस्त्रं समर्पयामि। तदन्ते आचमनीयं समर्पयामि।
Adornment : Dedicate jewelery to Lord Ganapati:
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, अलंकरणार्थमक्षतान् समर्पयामि।
Yagyopaveet : Offer Yagyopaveet to Lord Ganapati:
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृहाण परमेश्वर॥
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्। आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, यज्ञोपवीतं समर्पयामि। तदन्ते आचमनं समर्पयामि।
Gandh : Apply sandalwood to Lord Ganapati:
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम्॥
ॐ त्वां गन्धर्वा अखनस्त्वामिन्द्रस्त्वां बृहस्पति:। त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, गन्धं समर्पयामि।
Akshat : Apply Akshat to Lord Ganapati:
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता: सुशोभिता:।
मया निवेदिता भक्त्या गृहाण परमेश्वर॥
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, अक्षतान् समर्पयामि।
Flower Garland : Offer a garland to Lord Ganapati:
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिग्रह्यताम्॥
ॐ ओषधी: प्रतिमोदधं पुष्पवती: प्रसूवरी:। अश्वा इव सजित्वरीर्वीरुध: पारयिष्णव:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, पुष्पमालां समर्पयामि।
Mandar Flower : Offer Mandar Flower to Lord Ganapati:
वन्दारुजनमन्दार मन्दारप्रियधीपते।
मन्दारजानि पुष्पाणि श्वेतार्कादीन्युपेहि भो:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, मन्दारपुष्पाणि समर्पयामि।
Shamipatra : Offer Shamipatra to Lord Ganapati:
त्वत्प्रियाणि सुपुष्पाणि कोमलानि शुभानि वै।
शमीदलानि हेरम्ब गृहाण गणनायक॥
ॐ य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी। शमीभिर्यज्ञमाशत॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, शमीपत्राणि समर्पयामि।
Durvaankur : Offer Durva to Lord Ganapati:
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥
ॐ काण्डात्काण्डात् प्ररोहन्ती परुष: परुषस्परि। एवा नो दूर्वे प्रतनु सहस्रेण शतेन च॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, दूर्वाङ्कुरान् समर्पयामि।
Sindoor : Apply vermilion on Lord Ganapati.
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमिय: पतयन्ति यह्वा:। घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि: पिन्वमान:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, सिन्दूरं समर्पयामि।
Nana Parimaldravya (Abir Churna) : Offer gulal to Lord Ganapati:
नानापरिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमम्।
अबीरनामकं चूर्णं गन्धाढ्यं चारु गृह्यताम्।
ॐ अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान:। हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमासं परिपातुविश्वत:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, नानापरिमलद्रव्याणि समर्पयामि।
Dashang Dhoop : Show incense to Lord Ganapati:
वनस्पतिसोद्भूतो गन्धाढ्यो गन्ध उत्तम:।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
ॐ धूरसि धूर्व धूवन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्वयं वयं धूर्वाम:। देवानामसि वह्नितमसस्नितमं प्रप्रितमं जुष्टतमं देवहूतमम्॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, धूपमाघ्रापयामि।
Deep : Show the lamp to Lord Ganapati.
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने त्राहि मां निरयाद् घोराद्दीपज्योतिर्नमोऽस्तु ते॥
ॐ अग्रिर्ज्योतिर्ज्योतिरग्नि: स्वाहा सूर्यो ज्योतिर्ज्योति: सूर्य स्वाहा। अग्निर्वर्चो ज्योतिर्वर्च: स्वाहा सूर्यो वचो ज्योतिर्वर्च: स्वाहा। ज्योति: सूर्य: सूर्यो ज्योति: स्वाहा॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, दीपं दर्शयामि।
Naivedya : Offer bhog (prasad) to Lord Ganapati:
नैवेद्यं गृह्यतां देव भक्ति मे ह्यचलां कुरु।
ईप्सितं मे वरं देहि परत्र च परां गतिम्॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
ॐ नाभ्या आसीदन्तरिक्षशीर्ष्णो द्यौ: समवर्तत। पद्भ्यां भूमिर्दिश:। श्रोत्रात्तथा लोकॉं२ अकल्पयन्॥ ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ समानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ सिद्धिबुद्धिसहिताय महागणपतये नम: नैवेद्यं मोदकमयं ॠतुफलानि च समर्पयामि।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, आचमनीयं मध्ये पानीयं उत्तरपोशनं च समर्पयामि।
Sandalwood for Karodvartan : Offer sandalwood mixed water to Lord Ganapati:
ॐ चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देव गृहाण परमेश्वर॥
अशुना ते अशु: पृच्यतां परुषा परु:। गन्धस्ते सोममवतु मदाय रसो अच्युत:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, चन्दनेन करोद्वर्तनं समर्पयामि।
Offering Tambool with Pungiphaladish : Offer paan containing cloves, cardamom, betel nut etc. to Lord Ganapati for cleaning the mouth :
ॐ पूंगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्म: शरद्धवि:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, ताम्बूलं समर्पयामि।
Coconut Fruit : Offer coconut to Lord Ganapati:
इदं फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
ॐ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी:। बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वगहस:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, नारिकेलफलं समर्पयामि।
Dakshina : Offer Dakshina to Lord Ganapati:
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो:।
अनन्तपुण्यफलदमत: शान्तिं प्रयच्छ मे॥
ॐ हिरण्यगर्भ: समवर्त्तताग्रे भूतस्यजात: पतिरेक आसीत्।
सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, द्रव्यदक्षिणां समर्पयामि।
Aarthik (Aarti) : Now do his aarti by lighting Camphor :
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
ॐ इदं हवि: प्रजननं मे अस्तु, दशवीरसर्वगणस्वस्तये। आत्मसनि प्रजासनि शुसनि लोकसन्यभयसनि। अग्रि: प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त॥
आ रात्रि पार्थिवरज: पितुरप्रायि धामभि:।
दिव: सदासि बृहती तिष्ठस आ त्वेषं वर्तते तम:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, कर्पूरनीराजनं समर्पयामि।
आरती
गणपति की सेवा मंगल मेवा, सेवा से सब विघ्न टरें।
तीन लोक तैंतीस देवता, द्वार खड़े सब अरज करें।
ॠद्धि सिद्धि दक्षिण वाम विराजै, अरु आनन्द से चंवर करें।
धूप दीप और लिए आरती, भक्त खड़े जयकार करें॥
गुड़ के मोदक भोग लगत हैं, मूषक वाहन चढ्या करें।
सौम्यरूप सेवा गणपति की, विघ्न भाग जा दूर परें॥
भादो मास और शुक्ल चतुर्थी, दिन दोपहर पूर परें।
लियो जन्म गणपति प्रभुजी, दुर्गा मन आनन्द भरें॥
अद्भुत बाजा बजे इन्द्र का, देव बन्धु जहॉं गान करें।
श्री शंकर को आनन्द उपज्यो, नाम सुने सब विघ्न टरें॥
आन विधाता बैठे आसन, इन्द्र अप्सरा नृत्य करें।
देखत वेद ब्रह्माजी जानको, विघ्न विनाशन नाम धरे॥
एक दन्त गजबदन विनायक, त्रिनयन रूप अनूप धरे।
पग खम्बा सा उदर पुष्ट है, देख चन्द्रमा हास्य करें॥
दे शाप श्री चन्द्रदेव को, कलाहीन तत्काल करें।
चौदह लोक में फिरे गणपति, तीन भुवन में राज करें।
उठि प्रभात जब आरती गावें, जाके सिर यश छत्र फिरें॥
गणपति की पूजा पहिले करनी, काम सभी निर्विघ्न सरें।
श्री प्रताप गणपति जी की, कर जोड़कर स्तुति करें॥
Pushpanjali : With flowers in hand, offer flowers to Lord Ganapati by reciting the following mantras:
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्ता गृहाण परमेश्वर॥
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा:॥ ॐ गणानां त्वा गणपतिहवामहे प्रियाणां त्वा प्रियपतिहवामहे निधीनां त्वा निधिपतिहवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम्॥ ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन। ससस्त्यश्वक: सुभद्रिकां काम्पीलवासिनीम्॥
ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे।
स मे कामान् काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु॥
कुबेराय वैश्रवणाय महाराजाय नम:।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौम: सार्वायुषान्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे। आवीक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति।
ॐ विश्वतश्चक्षुरुत विश्वतोमुखे विश्वतोबाहुरुत विश्वतस्पात्।
सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एक:॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, मन्त्रपुष्पाञ्जलिं समर्पयामि।
Pradakshina : Now do Pradakshina:
यानि कानि च पापानि ज्ञाताज्ञातकृतानि च।
तानि सर्वाणि नश्यन्ति प्रदक्षिणपदे पदे॥
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिण:। तेषासहस्रयोजनेव धन्वानि तन्मासि॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, प्रदक्षिणां समर्पयामि।
Special Arghya : Now offer special Arghya to Lord Ganapati:
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो।
वरदस्त्वं वरं देहि वांछितं वांछितार्थद॥
अनेन सफलार्घ्येण सफलोऽस्तु सदा मम॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नम:, विशेषार्घ्यं समर्पयामि।
Prayer : In the end pray with the following mantras:
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय।
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय।
विद्याधराय विकटाय च वामानाय
भक्तप्रसन्नवरदाय नमो नमस्ते॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नम:।
नमस्ते रुद्ररूपाय करिरूपाय ते नम:॥
विश्वस्वरूपाय नमस्ते ब्रह्मचारिणे।
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक॥
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति।
भक्तप्रियेति सुखदेति फलप्रदेति।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति।
तेभ्यो गणेश वरदो भव नित्यमेव॥
गणेशपूजने कर्म यन्न्यूनमधिकं कृतम्।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम॥
अनया पूजया सिद्धिबुद्धिसहितो महागणपति: प्रीयतां न मम॥
श्री गणेश चतुर्थी
(31 अगस्त, 2022)
भाद्रपद शुक्ल चतुर्थी को अग्रपूज्य देव भगवान् गणेश का मध्याह्न में जन्म हुआ था। इसी उपलक्ष्य में भाद्रपद शुक्ल चतुर्थी को प्रतिवर्ष गणेशचतुर्थी के रूप में मनाया जाता है। भगवान् गणेश विघ्नहर्ता एवं विघ्नकर्ता दोनों हैं। जहाँ साधकों के लिए वे विघ्न विनाशक हैं, वहीं दुष्टों के लिए विघ्नकर्ता भी हैं। गणेशजी बुद्धि के देवता हैं। ॠद्धि और सिद्धि इनकी धर्म पत्नियाँ हैं। इस प्रकार भगवान् गणेश की उपासना से जहाँ कार्यों में सफलता मिलती है, अवरोध हटते हैं, वहीं ज्ञान एवं बुद्धि में वृद्धि होती है तथा ऐश्वर्य की प्राप्ति होती है। गणेश चतुर्थी पर भगवान् गणेश की प्रतिमा पर सिन्दूर चढ़ाना चाहिए और उन्हें लड्डुओं का भोग लगाना चाहिए। महाराष्ट्र में गणेश चतुर्थी का पर्व बड़े धूमधाम से मनाया जाता है। गणेश चतुर्थी पर साधक को उपवास करना चाहिए। दोपहर में गणेशजी की प्रतिमा पर सिन्दूर चढ़ाकर विधि-विधान से उसकी पूजा करनी चाहिए।
सर्वप्रथम एक चौकी पर लाल कपड़ा बिछाएँ, उस पर सिन्दूर या रोली मिश्रित अक्षत से अष्टदल का निर्माण करें, उसके मध्य में महागणपति की प्रतिमा या तस्वीर स्थापित करें। पूर्वाभिमुख बैठकर दाहिनी ओर गौघृत से युक्त दीपक प्रज्वलित करें और
‘ॐ दीपस्थदेवतायै नम:’ मन्त्र के साथ दीपक का पूजन करें। तदुपरान्त हाथ जोड़कर दीपक से साक्षी होने के लिए प्रार्थना करें:
भो दीप देवरूपस्त्वं कर्मसाक्षी विघ्नकृत।
यावत् कर्मसमाप्ति: स्यात् तावत् त्वं सुस्थिरो भव:॥
आचमन : निम्नलिखित मन्त्रों के साथ तीन बार आचमन करें :
ॐ केशवाय नम:। ॐ माधवाय नम:॥ ॐ नारायणाय नम:।
फिर ‘ॐ हृषीकेशाय नम:’ कहकर हाथ धो लें।
पवित्री धारण : निम्नलिखित मन्त्र का उच्चारण करते हुए दाहिने हाथ में कुशा की पवित्री धारण करें:
ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्व: प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि:॥
तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुने तच्छकेयम्।।
प्राणायाम एवं पवित्रीकरण : अब तीन बार प्राणायाम करें, तदुपरान्त पवित्रीकरण करें :
ॐ अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा।
य: स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचि॥
ॐ पुण्डरीकाक्ष: पुनातु॥
यह मन्त्र पढ़कर अपने ऊपर तथा पूजन-सामग्री पर जल छिड़कें।
मंगल पाठ : निम्नलिखित का सस्वर उच्चारण करते हुए मंगलपाठ करें :
ॐ आ नो भद्रा: क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिद: देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे॥
देवानां भद्रा सुमतिर्ॠजूयतांदेवानागरातिरभि नो निवर्तताम्।
देवानासंख्यमुपसेदिमा वयं देवा न आयु: प्रतिरन्तु जीवसे॥
तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्।
अर्यमणं वरुणसोममश्विना सरस्वती न: सुभगा मयस्करत्॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौ:।
तद्ग्रावाण: सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम्॥
तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम्।
पूषा नो यथा वेदसामसद् वृधे रक्षिता प्रायुरदब्ध: स्वस्तये॥
स्वस्ति न: इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा:। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिर्दधातु॥
पृषदश्वा मरुत: पृश्निमातर: शुभंयावानो विदधेषु जग्मय:। अग्निजिह्वा मनव: सूरचक्षसो विश्वे नो देवा अवसा गमन्निह॥
भद्रं कर्णेभि: शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्रा:।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभिर्व्यशेमहि देवहितं यदायु:॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्।
पुत्रासो यत्र पितरोभवन्ति मा नो मध्या रीरिषतार्युगन्तो:॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्र:॥
विश्वे देवा अदिति पञ्चजना अदितिर्जातमदितिर्जनित्वम्॥
द्यौ: शान्तिरन्तरिक्षशान्ति: पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:। वनस्पतय:शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्वशान्ति: शान्तिरेव शान्ति सा मा शान्तिरेधि॥
यतो यत: समीहसे ततो नो अभयं कुरु।
शं न: कुरु प्रजाभ्योऽभयं न: पशुभ्य:॥ सुशान्तिर्भवतु।
श्रीमन्महागणाधिपतये नम:। लक्ष्मीनारायणाभ्यां नम:। उमामहेश्वराभ्यां नम:। वाणीहिरण्यगर्भाभ्यां नम:। शचीपुरन्दराभ्यां नम:। मातृपितृचरणकमलेभ्यो नम:। इष्टदेवताभ्यो नम:। कुलदेवताभ्यो नम:। ग्रामदेवताभ्यो नम:। वास्तुदेवताभ्यो नम:। स्थानदेवताभ्यो नम:। सर्वेभ्यो देवेभ्यो नम:। सर्वेभ्यो ब्राह्मणेभ्यो नम:।
संकल्प : मंगलपाठ के पश्चात् दाएँ हाथ में जल, अक्षत, पुष्प एवं दक्षिणा लेकर निम्नलिखित संकल्प लें। भारत देश के बाहर के व्यक्तियों को यथावश्यक संशोधन कर लेने चाहिए :
ॐ विष्णुर्विष्णुर्विष्णु: श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीये परार्द्धे श्रीश्वेतवाराहकल्पे वैवस्तवमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे भूर्लोके जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तान्तर्गतैकदेशे अमुक (अपने नगर का नाम लें) नगरे अमुक (अपने ग्राम/कॉलोनी का नाम लें) ग्रामेस्थाने वा बौद्धावतारे नलनामसंवत्सरे बुधवासरान्वितायाम अमुकगोत्र: (अपने गोत्र के नाम का उच्चारण करें) अमुकशर्मण: अमुकवर्मण अमुकगुप्त: अहं ममात्मन: कायिक वाचिक मानसिक त्रिविध पाप निवृत्यर्थं, रोग-दोष-कष्टपीड़ा निवारणार्थं अलक्ष्मी निवारणार्थ श्रीमहागणपतिप्रीत्यर्थं यथालब्धोपचारैस्तदीयं पूजनं करिष्ये॥
आवाहन : अब दोनों हाथों की अंजलि जोड़कर दोनों अंगुष्ठ को अनामिका के मूल पर्व में लगाकर मन्त्रों का उच्चारण करते हुए ॠद्धि-सिद्धि सहित भगवान् महागणपति का आवाहन करें :
हे हेरम्ब त्वमेह्येहि ह्यम्बिकात्र्यम्बकात्मज।
सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभ पितु: पित:॥
नागास्यं नागहारं त्वां गणराजं चतुर्भुजम्।
भूषितं स्वायुधैर्दिव्यै: पाशाङ्कुशपरश्वधै:॥
आवाहयामि पूजार्थं रक्षार्थं च मम क्रतो:।
इहागत्य गृहाण त्वं पूजां यागं च रक्ष मे॥
ॐ गणानां त्वा गणपतिगहवामहे प्रियाणां त्वाप्रियपतिगहवामहे निधीनां त्वा निधिपतिगहवामहे वसो मम॥ आहमजानि गर्भधमा त्वमजासि गर्भधम्॥
ॐ भूर्भुव: स्व: सिद्धिबुद्धिसहिताय गणपतये नम:, गणपतिमावाहयामि स्थापयामि।
प्राण-प्रतिष्ठा : अब निम्नलिखित मन्त्र का उच्चारण करते हुए ॠद्धि-सिद्धि सहित महागणपति की प्रतिष्ठा करें :
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष