Fast and Festivals (व्रत-पर्व) |

Miraculous Trilokyavijay Narasimha Kavach

04-May ,2023 | Comment 0 | gotoastro team

Miraculous Trilokyavijay Narasimha Kavach

चमत्कारी त्रैलोक्यविजय नृसिंह कवच

भगवान् नृसिंह कवच के पाठ करने और धारण करने से सभी प्रकार की आधि-व्याधि समाप्त होती है। रोगों का निवारण होता है। शत्रुजन्य समस्याएँ दूर होती हैं। स्पर्धा, विवाद-विग्रह, मुकदमा इत्यादि में विजय प्राप्त होती है। लक्ष्मी की प्राप्ति होती है तथा सन्तान की प्राप्ति सम्भव होती है। इस कवच का पाठ करने से पूर्व भगवान् नृसिंह का निम्नलिखित मन्त्रों से मानस पूजन करना चाहिए ः
ॐ लं पृथिव्यात्मकं गन्धं परिकल्पयामि।
ॐ हं आकाशात्मकं पुष्पं परिकल्पयामि।
ॐ यं वाय्वात्मकं धूपं परिकल्यामि।
ॐ रं वह्न्यात्मकं दीपं दर्शयामि।
ॐ वं अमृतात्मकं नैवेद्यं निवेदयामि।
ॐ सौं सर्वात्मकं सर्वोपचारं समर्पयामि॥
मानसपूजा के बाद निम्नलिखित विनियोग मन्त्र का उच्चारण हाथ में जल लेकर करना चाहिए ः
ॐ अस्य श्री त्रैलोक्यविजय-कवच-मन्त्रस्य प्रजापतिः ॠषिः गायत्री-छन्दः श्री-नृसिंहो देवता, क्ष्रौं बीजं, अभीष्ट-सिद्ध्यर्थे पाठे विनियोगः।
हाथ में लिए हुए जल को चौकी के समक्ष एक खाली पात्र या दोने में छोड़ दें।
निम्नलिखित मन्त्र का पाठ करें ः
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्‌।
नृसिंहं भीषणं भद्रं मृत्योर्मुत्युं नमाम्यहम्‌॥ 
अब कवच का पाठ करें ः
॥ नारद उवाच॥
इन्द्रादि-देव-वृन्देश ईड्येश्‍वर जगत्पते।
महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो
यस्य प्रपठनाद् विद्वान् त्रैलोक्य-विजयी भवेत्‌॥ 1 ॥
॥ ब्रह्मोवाच॥
शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन।
कवचं नरसिंहस्य त्रैलोक्य-विजयी भवेत्‌‌‌॥ 2 ॥
स्रष्टाऽहं जगतां वत्स पठनाद्धारणाद् यतः।
लक्ष्मीर्जगत्त्रयम् पाति संहर्ता च महेश्वरः॥ 3 ॥
पठनाद्धारणाद्देवा बहवश्च द्विगीश्‍वराः।
ब्रह्म मन्त्रमयं वक्ष्ये भ्रान्त्यादिविनिवारकम्‌॥ 4 ॥
यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी भवेत्‌।
पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः॥ 5 ॥
त्रैलोक्यविजयस्याऽपि कवचस्य प्रजापतिः।
ॠषिश्छन्दस्तु गायत्री नृसिंहो देवता विभुः॥ 6 ॥
क्ष्रौं बीजं मे शिरः पातु चन्द्रवर्णो महामनुः।
चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः॥ 7 ॥
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्‌।
नृसिंहं भीषणं भद्रं मृत्योर्मुत्युं नमाम्यहम्‌॥ 8 ॥
द्वात्रिंशादक्षरो मन्त्रो मन्त्रराजः सुरद्रुमः।
कण्ठं पातु ध्रुवम् क्ष्रौं हृद्भगवते चक्षुषी मम॥ 9 ॥
नरसिंहाय च ज्वालामालिने पातु कर्णकम्‌।
दीपदंष्ट्राय च तथाग्निनेत्राय नासिकाम्‌॥ 10 ॥
सर्वरक्षोघ्नाय च तथा सर्वभूतहिताय च।
सर्वज्वरविनाशाय दह दह पद द्वयम्‌॥ 11 ॥
रक्ष रक्ष वर्म(सर्व)मन्त्रः स्वाहा पातु मुखं मम।
तारादि रामचन्द्राय नमः पातु हृदं मम॥ 12 ॥
क्लीं पायात्पार्श्‍वयुग्मं च तारो नमः पदं ततः।
नारायणा नाभिं च आं ह्रीं क्रौं क्ष्रौं च हुं फट्‌॥ 13 ॥
षडक्षरः कटिं पातु ॐ नमो भगवते पदम्‌।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय क्लीं उरुद्वयम्‌॥ 14 ॥
क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम्‌॥ 15 ॥
क्ष्रौं नृसिंहाय क्ष्रौं च सर्वांगे मे सदाऽवतु।
इति ते कथितं वत्स सर्वमन्त्रौघ-विग्रहम्‌॥ 16 ॥
तव स्नेहान्मया ख्यातं प्रवक्त्व्यं न कस्यचित्‌।
गुरुपूजां विधायाथ गृहणीयात्-कवचं ततः॥ 17 ॥
सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत्‌।
शतमष्टोत्तरं चैव पुरश्चर्याविधि स्मृतः॥ 18 ॥
हवनादीन्दशांशेन कृत्वा तत्साधकोत्तमः।
ततस्तु सिद्ध-कवचो रूपेण मदनोपमः॥ 19 ॥
स्पर्द्धामुद्धूय भवने लक्ष्मीर्वाणी वसेन्मुखे।
पुष्पाञ्जल्यष्टकं दत्वा मूले नैव पठेत्सकृत्‌॥ 20 ॥
अपि वर्षसहस्राणाम् पूजानां फलमाप्नुयात्‌।
भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेद्यदि॥ 21 ॥
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत्स्वयम्‌।
योषिद्वामभुजे चैव पुरुषो दक्षिणे करे॥ 22 ॥
विभृयात्कवचं पुण्यं सर्वसिद्धियुतो भवेत्‌।
काकबन्ध्या च या नारी मृतवत्सा च या भवेत्‌॥ 23 ॥
जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत्‌।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः॥ 24 ॥
त्रैलोक्यं क्षोभयत्येव त्रैलोक्य-विजयी भवेत्‌।
भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये॥ 25 ॥
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम्‌।
यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति।
तद्देशं तु परित्यज्य प्रयान्ति ह्याति-दूरतः॥ 26 ॥
॥ इति श्रीब्रह्मसंहितायां त्रैलोक्यविजयं श्रीश्रीनृसिंहकवचं सम्पूर्णम्‌॥

Recent Blogs

Trending Blogs

Related Blogs

Comments

Los Angeles

Ajay Dubey

Recent Comments